बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तयतात् / बुस्तयताद् / बुस्तयतु
बुस्तयताम्
बुस्तयन्तु
मध्यम
बुस्तयतात् / बुस्तयताद् / बुस्तय
बुस्तयतम्
बुस्तयत
उत्तम
बुस्तयानि
बुस्तयाव
बुस्तयाम