बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तयिता
बुस्तयितारौ
बुस्तयितारः
मध्यम
बुस्तयितासे
बुस्तयितासाथे
बुस्तयिताध्वे
उत्तम
बुस्तयिताहे
बुस्तयितास्वहे
बुस्तयितास्महे