बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चकार / बुस्तयांचकार / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चक्रतुः / बुस्तयांचक्रतुः / बुस्तयाम्बभूवतुः / बुस्तयांबभूवतुः / बुस्तयामासतुः
बुस्तयाञ्चक्रुः / बुस्तयांचक्रुः / बुस्तयाम्बभूवुः / बुस्तयांबभूवुः / बुस्तयामासुः
मध्यम
बुस्तयाञ्चकर्थ / बुस्तयांचकर्थ / बुस्तयाम्बभूविथ / बुस्तयांबभूविथ / बुस्तयामासिथ
बुस्तयाञ्चक्रथुः / बुस्तयांचक्रथुः / बुस्तयाम्बभूवथुः / बुस्तयांबभूवथुः / बुस्तयामासथुः
बुस्तयाञ्चक्र / बुस्तयांचक्र / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
उत्तम
बुस्तयाञ्चकर / बुस्तयांचकर / बुस्तयाञ्चकार / बुस्तयांचकार / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चकृव / बुस्तयांचकृव / बुस्तयाम्बभूविव / बुस्तयांबभूविव / बुस्तयामासिव
बुस्तयाञ्चकृम / बुस्तयांचकृम / बुस्तयाम्बभूविम / बुस्तयांबभूविम / बुस्तयामासिम