बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चक्राते / बुस्तयांचक्राते / बुस्तयाम्बभूवतुः / बुस्तयांबभूवतुः / बुस्तयामासतुः
बुस्तयाञ्चक्रिरे / बुस्तयांचक्रिरे / बुस्तयाम्बभूवुः / बुस्तयांबभूवुः / बुस्तयामासुः
मध्यम
बुस्तयाञ्चकृषे / बुस्तयांचकृषे / बुस्तयाम्बभूविथ / बुस्तयांबभूविथ / बुस्तयामासिथ
बुस्तयाञ्चक्राथे / बुस्तयांचक्राथे / बुस्तयाम्बभूवथुः / बुस्तयांबभूवथुः / बुस्तयामासथुः
बुस्तयाञ्चकृढ्वे / बुस्तयांचकृढ्वे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
उत्तम
बुस्तयाञ्चक्रे / बुस्तयांचक्रे / बुस्तयाम्बभूव / बुस्तयांबभूव / बुस्तयामास
बुस्तयाञ्चकृवहे / बुस्तयांचकृवहे / बुस्तयाम्बभूविव / बुस्तयांबभूविव / बुस्तयामासिव
बुस्तयाञ्चकृमहे / बुस्तयांचकृमहे / बुस्तयाम्बभूविम / बुस्तयांबभूविम / बुस्तयामासिम