बुस्त् धातुरूपाणि - बुस्तँ आदरानादरयोः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुस्त्यात् / बुस्त्याद्
बुस्त्यास्ताम्
बुस्त्यासुः
मध्यम
बुस्त्याः
बुस्त्यास्तम्
बुस्त्यास्त
उत्तम
बुस्त्यासम्
बुस्त्यास्व
बुस्त्यास्म