बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुक्किता / बुक्कयिता
बुक्कितारौ / बुक्कयितारौ
बुक्कितारः / बुक्कयितारः
मध्यम
बुक्कितासे / बुक्कयितासे
बुक्कितासाथे / बुक्कयितासाथे
बुक्किताध्वे / बुक्कयिताध्वे
उत्तम
बुक्किताहे / बुक्कयिताहे
बुक्कितास्वहे / बुक्कयितास्वहे
बुक्कितास्महे / बुक्कयितास्महे