बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुक्कि
अबुक्किषाताम् / अबुक्कयिषाताम्
अबुक्किषत / अबुक्कयिषत
मध्यम
अबुक्किष्ठाः / अबुक्कयिष्ठाः
अबुक्किषाथाम् / अबुक्कयिषाथाम्
अबुक्किढ्वम् / अबुक्कयिढ्वम् / अबुक्कयिध्वम्
उत्तम
अबुक्किषि / अबुक्कयिषि
अबुक्किष्वहि / अबुक्कयिष्वहि
अबुक्किष्महि / अबुक्कयिष्महि