बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयते
बुक्कयेते
बुक्कयन्ते
मध्यम
बुक्कयसे
बुक्कयेथे
बुक्कयध्वे
उत्तम
बुक्कये
बुक्कयावहे
बुक्कयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयाञ्चक्रे / बुक्कयांचक्रे / बुक्कयाम्बभूव / बुक्कयांबभूव / बुक्कयामास
बुक्कयाञ्चक्राते / बुक्कयांचक्राते / बुक्कयाम्बभूवतुः / बुक्कयांबभूवतुः / बुक्कयामासतुः
बुक्कयाञ्चक्रिरे / बुक्कयांचक्रिरे / बुक्कयाम्बभूवुः / बुक्कयांबभूवुः / बुक्कयामासुः
मध्यम
बुक्कयाञ्चकृषे / बुक्कयांचकृषे / बुक्कयाम्बभूविथ / बुक्कयांबभूविथ / बुक्कयामासिथ
बुक्कयाञ्चक्राथे / बुक्कयांचक्राथे / बुक्कयाम्बभूवथुः / बुक्कयांबभूवथुः / बुक्कयामासथुः
बुक्कयाञ्चकृढ्वे / बुक्कयांचकृढ्वे / बुक्कयाम्बभूव / बुक्कयांबभूव / बुक्कयामास
उत्तम
बुक्कयाञ्चक्रे / बुक्कयांचक्रे / बुक्कयाम्बभूव / बुक्कयांबभूव / बुक्कयामास
बुक्कयाञ्चकृवहे / बुक्कयांचकृवहे / बुक्कयाम्बभूविव / बुक्कयांबभूविव / बुक्कयामासिव
बुक्कयाञ्चकृमहे / बुक्कयांचकृमहे / बुक्कयाम्बभूविम / बुक्कयांबभूविम / बुक्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयिता
बुक्कयितारौ
बुक्कयितारः
मध्यम
बुक्कयितासे
बुक्कयितासाथे
बुक्कयिताध्वे
उत्तम
बुक्कयिताहे
बुक्कयितास्वहे
बुक्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयिष्यते
बुक्कयिष्येते
बुक्कयिष्यन्ते
मध्यम
बुक्कयिष्यसे
बुक्कयिष्येथे
बुक्कयिष्यध्वे
उत्तम
बुक्कयिष्ये
बुक्कयिष्यावहे
बुक्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयताम्
बुक्कयेताम्
बुक्कयन्ताम्
मध्यम
बुक्कयस्व
बुक्कयेथाम्
बुक्कयध्वम्
उत्तम
बुक्कयै
बुक्कयावहै
बुक्कयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुक्कयत
अबुक्कयेताम्
अबुक्कयन्त
मध्यम
अबुक्कयथाः
अबुक्कयेथाम्
अबुक्कयध्वम्
उत्तम
अबुक्कये
अबुक्कयावहि
अबुक्कयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयेत
बुक्कयेयाताम्
बुक्कयेरन्
मध्यम
बुक्कयेथाः
बुक्कयेयाथाम्
बुक्कयेध्वम्
उत्तम
बुक्कयेय
बुक्कयेवहि
बुक्कयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुक्कयिषीष्ट
बुक्कयिषीयास्ताम्
बुक्कयिषीरन्
मध्यम
बुक्कयिषीष्ठाः
बुक्कयिषीयास्थाम्
बुक्कयिषीढ्वम् / बुक्कयिषीध्वम्
उत्तम
बुक्कयिषीय
बुक्कयिषीवहि
बुक्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुबुक्कत
अबुबुक्केताम्
अबुबुक्कन्त
मध्यम
अबुबुक्कथाः
अबुबुक्केथाम्
अबुबुक्कध्वम्
उत्तम
अबुबुक्के
अबुबुक्कावहि
अबुबुक्कामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुक्कयिष्यत
अबुक्कयिष्येताम्
अबुक्कयिष्यन्त
मध्यम
अबुक्कयिष्यथाः
अबुक्कयिष्येथाम्
अबुक्कयिष्यध्वम्
उत्तम
अबुक्कयिष्ये
अबुक्कयिष्यावहि
अबुक्कयिष्यामहि