बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुक्कयिष्यति
बुक्कयिष्यतः
बुक्कयिष्यन्ति
मध्यम
बुक्कयिष्यसि
बुक्कयिष्यथः
बुक्कयिष्यथ
उत्तम
बुक्कयिष्यामि
बुक्कयिष्यावः
बुक्कयिष्यामः