बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुक्कयिष्यत् / अबुक्कयिष्यद्
अबुक्कयिष्यताम्
अबुक्कयिष्यन्
मध्यम
अबुक्कयिष्यः
अबुक्कयिष्यतम्
अबुक्कयिष्यत
उत्तम
अबुक्कयिष्यम्
अबुक्कयिष्याव
अबुक्कयिष्याम