बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुक्कयिष्यत
अबुक्कयिष्येताम्
अबुक्कयिष्यन्त
मध्यम
अबुक्कयिष्यथाः
अबुक्कयिष्येथाम्
अबुक्कयिष्यध्वम्
उत्तम
अबुक्कयिष्ये
अबुक्कयिष्यावहि
अबुक्कयिष्यामहि