बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुक्कयिता
बुक्कयितारौ
बुक्कयितारः
मध्यम
बुक्कयितासे
बुक्कयितासाथे
बुक्कयिताध्वे
उत्तम
बुक्कयिताहे
बुक्कयितास्वहे
बुक्कयितास्महे