बुक्क् धातुरूपाणि - बुक्कँ भाषणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुक्कयिषीष्ट
बुक्कयिषीयास्ताम्
बुक्कयिषीरन्
मध्यम
बुक्कयिषीष्ठाः
बुक्कयिषीयास्थाम्
बुक्कयिषीढ्वम् / बुक्कयिषीध्वम्
उत्तम
बुक्कयिषीय
बुक्कयिषीवहि
बुक्कयिषीमहि