बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयति
बलयतः
बलयन्ति
मध्यम
बलयसि
बलयथः
बलयथ
उत्तम
बलयामि
बलयावः
बलयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयिता
बलयितारौ
बलयितारः
मध्यम
बलयितासि
बलयितास्थः
बलयितास्थ
उत्तम
बलयितास्मि
बलयितास्वः
बलयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयिष्यति
बलयिष्यतः
बलयिष्यन्ति
मध्यम
बलयिष्यसि
बलयिष्यथः
बलयिष्यथ
उत्तम
बलयिष्यामि
बलयिष्यावः
बलयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयतात् / बलयताद् / बलयतु
बलयताम्
बलयन्तु
मध्यम
बलयतात् / बलयताद् / बलय
बलयतम्
बलयत
उत्तम
बलयानि
बलयाव
बलयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबलयत् / अबलयद्
अबलयताम्
अबलयन्
मध्यम
अबलयः
अबलयतम्
अबलयत
उत्तम
अबलयम्
अबलयाव
अबलयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बलयेत् / बलयेद्
बलयेताम्
बलयेयुः
मध्यम
बलयेः
बलयेतम्
बलयेत
उत्तम
बलयेयम्
बलयेव
बलयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बल्यात् / बल्याद्
बल्यास्ताम्
बल्यासुः
मध्यम
बल्याः
बल्यास्तम्
बल्यास्त
उत्तम
बल्यासम्
बल्यास्व
बल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबीबलत् / अबीबलद्
अबीबलताम्
अबीबलन्
मध्यम
अबीबलः
अबीबलतम्
अबीबलत
उत्तम
अबीबलम्
अबीबलाव
अबीबलाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत् / अबलयिष्यद्
अबलयिष्यताम्
अबलयिष्यन्
मध्यम
अबलयिष्यः
अबलयिष्यतम्
अबलयिष्यत
उत्तम
अबलयिष्यम्
अबलयिष्याव
अबलयिष्याम