बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयते
बलयेते
बलयन्ते
मध्यम
बलयसे
बलयेथे
बलयध्वे
उत्तम
बलये
बलयावहे
बलयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयिता
बलयितारौ
बलयितारः
मध्यम
बलयितासे
बलयितासाथे
बलयिताध्वे
उत्तम
बलयिताहे
बलयितास्वहे
बलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयिष्यते
बलयिष्येते
बलयिष्यन्ते
मध्यम
बलयिष्यसे
बलयिष्येथे
बलयिष्यध्वे
उत्तम
बलयिष्ये
बलयिष्यावहे
बलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयताम्
बलयेताम्
बलयन्ताम्
मध्यम
बलयस्व
बलयेथाम्
बलयध्वम्
उत्तम
बलयै
बलयावहै
बलयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबलयत
अबलयेताम्
अबलयन्त
मध्यम
अबलयथाः
अबलयेथाम्
अबलयध्वम्
उत्तम
अबलये
अबलयावहि
अबलयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बलयेत
बलयेयाताम्
बलयेरन्
मध्यम
बलयेथाः
बलयेयाथाम्
बलयेध्वम्
उत्तम
बलयेय
बलयेवहि
बलयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बलयिषीष्ट
बलयिषीयास्ताम्
बलयिषीरन्
मध्यम
बलयिषीष्ठाः
बलयिषीयास्थाम्
बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बलयिषीय
बलयिषीवहि
बलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबीबलत
अबीबलेताम्
अबीबलन्त
मध्यम
अबीबलथाः
अबीबलेथाम्
अबीबलध्वम्
उत्तम
अबीबले
अबीबलावहि
अबीबलामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत
अबलयिष्येताम्
अबलयिष्यन्त
मध्यम
अबलयिष्यथाः
अबलयिष्येथाम्
अबलयिष्यध्वम्
उत्तम
अबलयिष्ये
अबलयिष्यावहि
अबलयिष्यामहि