बन्ध् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

बन्धँ बन्धने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभान्त्सीत् / अभान्त्सीद्
अबान्धाम् / अबान्द्धाम्
अभान्त्सुः
मध्यम
अभान्त्सीः
अबान्धम् / अबान्द्धम्
अबान्ध / अबान्द्ध
उत्तम
अभान्त्सम्
अभान्त्स्व
अभान्त्स्म