बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धयिष्यति
बन्धयिष्यतः
बन्धयिष्यन्ति
मध्यम
बन्धयिष्यसि
बन्धयिष्यथः
बन्धयिष्यथ
उत्तम
बन्धयिष्यामि
बन्धयिष्यावः
बन्धयिष्यामः