फक्क् + णिच् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
फक्किता / फक्कयिता
फक्कितारौ / फक्कयितारौ
फक्कितारः / फक्कयितारः
मध्यम
फक्कितासे / फक्कयितासे
फक्कितासाथे / फक्कयितासाथे
फक्किताध्वे / फक्कयिताध्वे
उत्तम
फक्किताहे / फक्कयिताहे
फक्कितास्वहे / फक्कयितास्वहे
फक्कितास्महे / फक्कयितास्महे