फक्क् + णिच् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
फक्किषीष्ट / फक्कयिषीष्ट
फक्किषीयास्ताम् / फक्कयिषीयास्ताम्
फक्किषीरन् / फक्कयिषीरन्
मध्यम
फक्किषीष्ठाः / फक्कयिषीष्ठाः
फक्किषीयास्थाम् / फक्कयिषीयास्थाम्
फक्किषीध्वम् / फक्कयिषीढ्वम् / फक्कयिषीध्वम्
उत्तम
फक्किषीय / फक्कयिषीय
फक्किषीवहि / फक्कयिषीवहि
फक्किषीमहि / फक्कयिषीमहि