प्र + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धति
प्रशुन्धतः
प्रशुन्धन्ति
मध्यम
प्रशुन्धसि
प्रशुन्धथः
प्रशुन्धथ
उत्तम
प्रशुन्धामि
प्रशुन्धावः
प्रशुन्धामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुशुन्ध
प्रशुशुन्धतुः
प्रशुशुन्धुः
मध्यम
प्रशुशुन्धिथ
प्रशुशुन्धथुः
प्रशुशुन्ध
उत्तम
प्रशुशुन्ध
प्रशुशुन्धिव
प्रशुशुन्धिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धिता
प्रशुन्धितारौ
प्रशुन्धितारः
मध्यम
प्रशुन्धितासि
प्रशुन्धितास्थः
प्रशुन्धितास्थ
उत्तम
प्रशुन्धितास्मि
प्रशुन्धितास्वः
प्रशुन्धितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धिष्यति
प्रशुन्धिष्यतः
प्रशुन्धिष्यन्ति
मध्यम
प्रशुन्धिष्यसि
प्रशुन्धिष्यथः
प्रशुन्धिष्यथ
उत्तम
प्रशुन्धिष्यामि
प्रशुन्धिष्यावः
प्रशुन्धिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्धतु
प्रशुन्धताम्
प्रशुन्धन्तु
मध्यम
प्रशुन्धतात् / प्रशुन्धताद् / प्रशुन्ध
प्रशुन्धतम्
प्रशुन्धत
उत्तम
प्रशुन्धानि
प्रशुन्धाव
प्रशुन्धाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुन्धत् / प्राशुन्धद्
प्राशुन्धताम्
प्राशुन्धन्
मध्यम
प्राशुन्धः
प्राशुन्धतम्
प्राशुन्धत
उत्तम
प्राशुन्धम्
प्राशुन्धाव
प्राशुन्धाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुन्धेत् / प्रशुन्धेद्
प्रशुन्धेताम्
प्रशुन्धेयुः
मध्यम
प्रशुन्धेः
प्रशुन्धेतम्
प्रशुन्धेत
उत्तम
प्रशुन्धेयम्
प्रशुन्धेव
प्रशुन्धेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुध्यात् / प्रशुध्याद्
प्रशुध्यास्ताम्
प्रशुध्यासुः
मध्यम
प्रशुध्याः
प्रशुध्यास्तम्
प्रशुध्यास्त
उत्तम
प्रशुध्यासम्
प्रशुध्यास्व
प्रशुध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुन्धीत् / प्राशुन्धीद्
प्राशुन्धिष्टाम्
प्राशुन्धिषुः
मध्यम
प्राशुन्धीः
प्राशुन्धिष्टम्
प्राशुन्धिष्ट
उत्तम
प्राशुन्धिषम्
प्राशुन्धिष्व
प्राशुन्धिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुन्धिष्यत् / प्राशुन्धिष्यद्
प्राशुन्धिष्यताम्
प्राशुन्धिष्यन्
मध्यम
प्राशुन्धिष्यः
प्राशुन्धिष्यतम्
प्राशुन्धिष्यत
उत्तम
प्राशुन्धिष्यम्
प्राशुन्धिष्याव
प्राशुन्धिष्याम