प्र + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राशुन्धिष्यत् / प्राशुन्धिष्यद्
प्राशुन्धिष्यताम्
प्राशुन्धिष्यन्
मध्यम
प्राशुन्धिष्यः
प्राशुन्धिष्यतम्
प्राशुन्धिष्यत
उत्तम
प्राशुन्धिष्यम्
प्राशुन्धिष्याव
प्राशुन्धिष्याम