प्र + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचते
प्रशचेते
प्रशचन्ते
मध्यम
प्रशचसे
प्रशचेथे
प्रशचध्वे
उत्तम
प्रशचे
प्रशचावहे
प्रशचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशेचे
प्रशेचाते
प्रशेचिरे
मध्यम
प्रशेचिषे
प्रशेचाथे
प्रशेचिध्वे
उत्तम
प्रशेचे
प्रशेचिवहे
प्रशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिता
प्रशचितारौ
प्रशचितारः
मध्यम
प्रशचितासे
प्रशचितासाथे
प्रशचिताध्वे
उत्तम
प्रशचिताहे
प्रशचितास्वहे
प्रशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिष्यते
प्रशचिष्येते
प्रशचिष्यन्ते
मध्यम
प्रशचिष्यसे
प्रशचिष्येथे
प्रशचिष्यध्वे
उत्तम
प्रशचिष्ये
प्रशचिष्यावहे
प्रशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचताम्
प्रशचेताम्
प्रशचन्ताम्
मध्यम
प्रशचस्व
प्रशचेथाम्
प्रशचध्वम्
उत्तम
प्रशचै
प्रशचावहै
प्रशचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशचत
प्राशचेताम्
प्राशचन्त
मध्यम
प्राशचथाः
प्राशचेथाम्
प्राशचध्वम्
उत्तम
प्राशचे
प्राशचावहि
प्राशचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचेत
प्रशचेयाताम्
प्रशचेरन्
मध्यम
प्रशचेथाः
प्रशचेयाथाम्
प्रशचेध्वम्
उत्तम
प्रशचेय
प्रशचेवहि
प्रशचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशचिषीष्ट
प्रशचिषीयास्ताम्
प्रशचिषीरन्
मध्यम
प्रशचिषीष्ठाः
प्रशचिषीयास्थाम्
प्रशचिषीध्वम्
उत्तम
प्रशचिषीय
प्रशचिषीवहि
प्रशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशचिष्ट
प्राशचिषाताम्
प्राशचिषत
मध्यम
प्राशचिष्ठाः
प्राशचिषाथाम्
प्राशचिढ्वम्
उत्तम
प्राशचिषि
प्राशचिष्वहि
प्राशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशचिष्यत
प्राशचिष्येताम्
प्राशचिष्यन्त
मध्यम
प्राशचिष्यथाः
प्राशचिष्येथाम्
प्राशचिष्यध्वम्
उत्तम
प्राशचिष्ये
प्राशचिष्यावहि
प्राशचिष्यामहि