प्र + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्कते
प्रवस्केते
प्रवस्कन्ते
मध्यम
प्रवस्कसे
प्रवस्केथे
प्रवस्कध्वे
उत्तम
प्रवस्के
प्रवस्कावहे
प्रवस्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रववस्के
प्रववस्काते
प्रववस्किरे
मध्यम
प्रववस्किषे
प्रववस्काथे
प्रववस्किध्वे
उत्तम
प्रववस्के
प्रववस्किवहे
प्रववस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्किता
प्रवस्कितारौ
प्रवस्कितारः
मध्यम
प्रवस्कितासे
प्रवस्कितासाथे
प्रवस्किताध्वे
उत्तम
प्रवस्किताहे
प्रवस्कितास्वहे
प्रवस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्किष्यते
प्रवस्किष्येते
प्रवस्किष्यन्ते
मध्यम
प्रवस्किष्यसे
प्रवस्किष्येथे
प्रवस्किष्यध्वे
उत्तम
प्रवस्किष्ये
प्रवस्किष्यावहे
प्रवस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्कताम्
प्रवस्केताम्
प्रवस्कन्ताम्
मध्यम
प्रवस्कस्व
प्रवस्केथाम्
प्रवस्कध्वम्
उत्तम
प्रवस्कै
प्रवस्कावहै
प्रवस्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावस्कत
प्रावस्केताम्
प्रावस्कन्त
मध्यम
प्रावस्कथाः
प्रावस्केथाम्
प्रावस्कध्वम्
उत्तम
प्रावस्के
प्रावस्कावहि
प्रावस्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्केत
प्रवस्केयाताम्
प्रवस्केरन्
मध्यम
प्रवस्केथाः
प्रवस्केयाथाम्
प्रवस्केध्वम्
उत्तम
प्रवस्केय
प्रवस्केवहि
प्रवस्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवस्किषीष्ट
प्रवस्किषीयास्ताम्
प्रवस्किषीरन्
मध्यम
प्रवस्किषीष्ठाः
प्रवस्किषीयास्थाम्
प्रवस्किषीध्वम्
उत्तम
प्रवस्किषीय
प्रवस्किषीवहि
प्रवस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावस्किष्ट
प्रावस्किषाताम्
प्रावस्किषत
मध्यम
प्रावस्किष्ठाः
प्रावस्किषाथाम्
प्रावस्किढ्वम्
उत्तम
प्रावस्किषि
प्रावस्किष्वहि
प्रावस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावस्किष्यत
प्रावस्किष्येताम्
प्रावस्किष्यन्त
मध्यम
प्रावस्किष्यथाः
प्रावस्किष्येथाम्
प्रावस्किष्यध्वम्
उत्तम
प्रावस्किष्ये
प्रावस्किष्यावहि
प्रावस्किष्यामहि