प्र + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रवङ्घिता
प्रवङ्घितारौ
प्रवङ्घितारः
मध्यम
प्रवङ्घितासे
प्रवङ्घितासाथे
प्रवङ्घिताध्वे
उत्तम
प्रवङ्घिताहे
प्रवङ्घितास्वहे
प्रवङ्घितास्महे