प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रवङ्गिषीष्ट
प्रवङ्गिषीयास्ताम्
प्रवङ्गिषीरन्
मध्यम
प्रवङ्गिषीष्ठाः
प्रवङ्गिषीयास्थाम्
प्रवङ्गिषीध्वम्
उत्तम
प्रवङ्गिषीय
प्रवङ्गिषीवहि
प्रवङ्गिषीमहि