प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गति
प्रवङ्गतः
प्रवङ्गन्ति
मध्यम
प्रवङ्गसि
प्रवङ्गथः
प्रवङ्गथ
उत्तम
प्रवङ्गामि
प्रवङ्गावः
प्रवङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रववङ्ग
प्रववङ्गतुः
प्रववङ्गुः
मध्यम
प्रववङ्गिथ
प्रववङ्गथुः
प्रववङ्ग
उत्तम
प्रववङ्ग
प्रववङ्गिव
प्रववङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गिता
प्रवङ्गितारौ
प्रवङ्गितारः
मध्यम
प्रवङ्गितासि
प्रवङ्गितास्थः
प्रवङ्गितास्थ
उत्तम
प्रवङ्गितास्मि
प्रवङ्गितास्वः
प्रवङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गिष्यति
प्रवङ्गिष्यतः
प्रवङ्गिष्यन्ति
मध्यम
प्रवङ्गिष्यसि
प्रवङ्गिष्यथः
प्रवङ्गिष्यथ
उत्तम
प्रवङ्गिष्यामि
प्रवङ्गिष्यावः
प्रवङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्गतु
प्रवङ्गताम्
प्रवङ्गन्तु
मध्यम
प्रवङ्गतात् / प्रवङ्गताद् / प्रवङ्ग
प्रवङ्गतम्
प्रवङ्गत
उत्तम
प्रवङ्गाणि
प्रवङ्गाव
प्रवङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्गत् / प्रावङ्गद्
प्रावङ्गताम्
प्रावङ्गन्
मध्यम
प्रावङ्गः
प्रावङ्गतम्
प्रावङ्गत
उत्तम
प्रावङ्गम्
प्रावङ्गाव
प्रावङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्गेत् / प्रवङ्गेद्
प्रवङ्गेताम्
प्रवङ्गेयुः
मध्यम
प्रवङ्गेः
प्रवङ्गेतम्
प्रवङ्गेत
उत्तम
प्रवङ्गेयम्
प्रवङ्गेव
प्रवङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवङ्ग्यात् / प्रवङ्ग्याद्
प्रवङ्ग्यास्ताम्
प्रवङ्ग्यासुः
मध्यम
प्रवङ्ग्याः
प्रवङ्ग्यास्तम्
प्रवङ्ग्यास्त
उत्तम
प्रवङ्ग्यासम्
प्रवङ्ग्यास्व
प्रवङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्गीत् / प्रावङ्गीद्
प्रावङ्गिष्टाम्
प्रावङ्गिषुः
मध्यम
प्रावङ्गीः
प्रावङ्गिष्टम्
प्रावङ्गिष्ट
उत्तम
प्रावङ्गिषम्
प्रावङ्गिष्व
प्रावङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावङ्गिष्यत् / प्रावङ्गिष्यद्
प्रावङ्गिष्यताम्
प्रावङ्गिष्यन्
मध्यम
प्रावङ्गिष्यः
प्रावङ्गिष्यतम्
प्रावङ्गिष्यत
उत्तम
प्रावङ्गिष्यम्
प्रावङ्गिष्याव
प्रावङ्गिष्याम