प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रवङ्गेत् / प्रवङ्गेद्
प्रवङ्गेताम्
प्रवङ्गेयुः
मध्यम
प्रवङ्गेः
प्रवङ्गेतम्
प्रवङ्गेत
उत्तम
प्रवङ्गेयम्
प्रवङ्गेव
प्रवङ्गेम