प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रवङ्गिता
प्रवङ्गितारौ
प्रवङ्गितारः
मध्यम
प्रवङ्गितासि
प्रवङ्गितास्थः
प्रवङ्गितास्थ
उत्तम
प्रवङ्गितास्मि
प्रवङ्गितास्वः
प्रवङ्गितास्मः