प्र + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रावङ्गीत् / प्रावङ्गीद्
प्रावङ्गिष्टाम्
प्रावङ्गिषुः
मध्यम
प्रावङ्गीः
प्रावङ्गिष्टम्
प्रावङ्गिष्ट
उत्तम
प्रावङ्गिषम्
प्रावङ्गिष्व
प्रावङ्गिष्म