प्र + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखति
प्रवखतः
प्रवखन्ति
मध्यम
प्रवखसि
प्रवखथः
प्रवखथ
उत्तम
प्रवखामि
प्रवखावः
प्रवखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रववाख
प्रववखतुः
प्रववखुः
मध्यम
प्रववखिथ
प्रववखथुः
प्रववख
उत्तम
प्रववख / प्रववाख
प्रववखिव
प्रववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखिता
प्रवखितारौ
प्रवखितारः
मध्यम
प्रवखितासि
प्रवखितास्थः
प्रवखितास्थ
उत्तम
प्रवखितास्मि
प्रवखितास्वः
प्रवखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखिष्यति
प्रवखिष्यतः
प्रवखिष्यन्ति
मध्यम
प्रवखिष्यसि
प्रवखिष्यथः
प्रवखिष्यथ
उत्तम
प्रवखिष्यामि
प्रवखिष्यावः
प्रवखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखतात् / प्रवखताद् / प्रवखतु
प्रवखताम्
प्रवखन्तु
मध्यम
प्रवखतात् / प्रवखताद् / प्रवख
प्रवखतम्
प्रवखत
उत्तम
प्रवखाणि
प्रवखाव
प्रवखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावखत् / प्रावखद्
प्रावखताम्
प्रावखन्
मध्यम
प्रावखः
प्रावखतम्
प्रावखत
उत्तम
प्रावखम्
प्रावखाव
प्रावखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवखेत् / प्रवखेद्
प्रवखेताम्
प्रवखेयुः
मध्यम
प्रवखेः
प्रवखेतम्
प्रवखेत
उत्तम
प्रवखेयम्
प्रवखेव
प्रवखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवख्यात् / प्रवख्याद्
प्रवख्यास्ताम्
प्रवख्यासुः
मध्यम
प्रवख्याः
प्रवख्यास्तम्
प्रवख्यास्त
उत्तम
प्रवख्यासम्
प्रवख्यास्व
प्रवख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावाखीत् / प्रावाखीद् / प्रावखीत् / प्रावखीद्
प्रावाखिष्टाम् / प्रावखिष्टाम्
प्रावाखिषुः / प्रावखिषुः
मध्यम
प्रावाखीः / प्रावखीः
प्रावाखिष्टम् / प्रावखिष्टम्
प्रावाखिष्ट / प्रावखिष्ट
उत्तम
प्रावाखिषम् / प्रावखिषम्
प्रावाखिष्व / प्रावखिष्व
प्रावाखिष्म / प्रावखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावखिष्यत् / प्रावखिष्यद्
प्रावखिष्यताम्
प्रावखिष्यन्
मध्यम
प्रावखिष्यः
प्रावखिष्यतम्
प्रावखिष्यत
उत्तम
प्रावखिष्यम्
प्रावखिष्याव
प्रावखिष्याम