प्र + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालिङ्गिष्यत
प्रालिङ्गिष्येताम्
प्रालिङ्गिष्यन्त
मध्यम
प्रालिङ्गिष्यथाः
प्रालिङ्गिष्येथाम्
प्रालिङ्गिष्यध्वम्
उत्तम
प्रालिङ्गिष्ये
प्रालिङ्गिष्यावहि
प्रालिङ्गिष्यामहि