प्र + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गति
प्रलिङ्गतः
प्रलिङ्गन्ति
मध्यम
प्रलिङ्गसि
प्रलिङ्गथः
प्रलिङ्गथ
उत्तम
प्रलिङ्गामि
प्रलिङ्गावः
प्रलिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिलिङ्ग
प्रलिलिङ्गतुः
प्रलिलिङ्गुः
मध्यम
प्रलिलिङ्गिथ
प्रलिलिङ्गथुः
प्रलिलिङ्ग
उत्तम
प्रलिलिङ्ग
प्रलिलिङ्गिव
प्रलिलिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गिता
प्रलिङ्गितारौ
प्रलिङ्गितारः
मध्यम
प्रलिङ्गितासि
प्रलिङ्गितास्थः
प्रलिङ्गितास्थ
उत्तम
प्रलिङ्गितास्मि
प्रलिङ्गितास्वः
प्रलिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गिष्यति
प्रलिङ्गिष्यतः
प्रलिङ्गिष्यन्ति
मध्यम
प्रलिङ्गिष्यसि
प्रलिङ्गिष्यथः
प्रलिङ्गिष्यथ
उत्तम
प्रलिङ्गिष्यामि
प्रलिङ्गिष्यावः
प्रलिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गतात् / प्रलिङ्गताद् / प्रलिङ्गतु
प्रलिङ्गताम्
प्रलिङ्गन्तु
मध्यम
प्रलिङ्गतात् / प्रलिङ्गताद् / प्रलिङ्ग
प्रलिङ्गतम्
प्रलिङ्गत
उत्तम
प्रलिङ्गानि
प्रलिङ्गाव
प्रलिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्गत् / प्रालिङ्गद्
प्रालिङ्गताम्
प्रालिङ्गन्
मध्यम
प्रालिङ्गः
प्रालिङ्गतम्
प्रालिङ्गत
उत्तम
प्रालिङ्गम्
प्रालिङ्गाव
प्रालिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्गेत् / प्रलिङ्गेद्
प्रलिङ्गेताम्
प्रलिङ्गेयुः
मध्यम
प्रलिङ्गेः
प्रलिङ्गेतम्
प्रलिङ्गेत
उत्तम
प्रलिङ्गेयम्
प्रलिङ्गेव
प्रलिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ग्यात् / प्रलिङ्ग्याद्
प्रलिङ्ग्यास्ताम्
प्रलिङ्ग्यासुः
मध्यम
प्रलिङ्ग्याः
प्रलिङ्ग्यास्तम्
प्रलिङ्ग्यास्त
उत्तम
प्रलिङ्ग्यासम्
प्रलिङ्ग्यास्व
प्रलिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्गीत् / प्रालिङ्गीद्
प्रालिङ्गिष्टाम्
प्रालिङ्गिषुः
मध्यम
प्रालिङ्गीः
प्रालिङ्गिष्टम्
प्रालिङ्गिष्ट
उत्तम
प्रालिङ्गिषम्
प्रालिङ्गिष्व
प्रालिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्गिष्यत् / प्रालिङ्गिष्यद्
प्रालिङ्गिष्यताम्
प्रालिङ्गिष्यन्
मध्यम
प्रालिङ्गिष्यः
प्रालिङ्गिष्यतम्
प्रालिङ्गिष्यत
उत्तम
प्रालिङ्गिष्यम्
प्रालिङ्गिष्याव
प्रालिङ्गिष्याम