प्र + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालिङ्गिष्यत् / प्रालिङ्गिष्यद्
प्रालिङ्गिष्यताम्
प्रालिङ्गिष्यन्
मध्यम
प्रालिङ्गिष्यः
प्रालिङ्गिष्यतम्
प्रालिङ्गिष्यत
उत्तम
प्रालिङ्गिष्यम्
प्रालिङ्गिष्याव
प्रालिङ्गिष्याम