प्र + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रालिङ्गीत् / प्रालिङ्गीद्
प्रालिङ्गिष्टाम्
प्रालिङ्गिषुः
मध्यम
प्रालिङ्गीः
प्रालिङ्गिष्टम्
प्रालिङ्गिष्ट
उत्तम
प्रालिङ्गिषम्
प्रालिङ्गिष्व
प्रालिङ्गिष्म