प्र + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थति
प्रमन्थतः
प्रमन्थन्ति
मध्यम
प्रमन्थसि
प्रमन्थथः
प्रमन्थथ
उत्तम
प्रमन्थामि
प्रमन्थावः
प्रमन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रममन्थ
प्रममन्थतुः
प्रममन्थुः
मध्यम
प्रममन्थिथ
प्रममन्थथुः
प्रममन्थ
उत्तम
प्रममन्थ
प्रममन्थिव
प्रममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थिता
प्रमन्थितारौ
प्रमन्थितारः
मध्यम
प्रमन्थितासि
प्रमन्थितास्थः
प्रमन्थितास्थ
उत्तम
प्रमन्थितास्मि
प्रमन्थितास्वः
प्रमन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थिष्यति
प्रमन्थिष्यतः
प्रमन्थिष्यन्ति
मध्यम
प्रमन्थिष्यसि
प्रमन्थिष्यथः
प्रमन्थिष्यथ
उत्तम
प्रमन्थिष्यामि
प्रमन्थिष्यावः
प्रमन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थतु
प्रमन्थताम्
प्रमन्थन्तु
मध्यम
प्रमन्थतात् / प्रमन्थताद् / प्रमन्थ
प्रमन्थतम्
प्रमन्थत
उत्तम
प्रमन्थानि
प्रमन्थाव
प्रमन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामन्थत् / प्रामन्थद्
प्रामन्थताम्
प्रामन्थन्
मध्यम
प्रामन्थः
प्रामन्थतम्
प्रामन्थत
उत्तम
प्रामन्थम्
प्रामन्थाव
प्रामन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमन्थेत् / प्रमन्थेद्
प्रमन्थेताम्
प्रमन्थेयुः
मध्यम
प्रमन्थेः
प्रमन्थेतम्
प्रमन्थेत
उत्तम
प्रमन्थेयम्
प्रमन्थेव
प्रमन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमथ्यात् / प्रमथ्याद्
प्रमथ्यास्ताम्
प्रमथ्यासुः
मध्यम
प्रमथ्याः
प्रमथ्यास्तम्
प्रमथ्यास्त
उत्तम
प्रमथ्यासम्
प्रमथ्यास्व
प्रमथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामन्थीत् / प्रामन्थीद्
प्रामन्थिष्टाम्
प्रामन्थिषुः
मध्यम
प्रामन्थीः
प्रामन्थिष्टम्
प्रामन्थिष्ट
उत्तम
प्रामन्थिषम्
प्रामन्थिष्व
प्रामन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामन्थिष्यत् / प्रामन्थिष्यद्
प्रामन्थिष्यताम्
प्रामन्थिष्यन्
मध्यम
प्रामन्थिष्यः
प्रामन्थिष्यतम्
प्रामन्थिष्यत
उत्तम
प्रामन्थिष्यम्
प्रामन्थिष्याव
प्रामन्थिष्याम