प्र + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रमन्थ्यात् / प्रमन्थ्याद्
प्रमन्थ्यास्ताम्
प्रमन्थ्यासुः
मध्यम
प्रमन्थ्याः
प्रमन्थ्यास्तम्
प्रमन्थ्यास्त
उत्तम
प्रमन्थ्यासम्
प्रमन्थ्यास्व
प्रमन्थ्यास्म