प्र + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रामचिष्यत
प्रामचिष्येताम्
प्रामचिष्यन्त
मध्यम
प्रामचिष्यथाः
प्रामचिष्येथाम्
प्रामचिष्यध्वम्
उत्तम
प्रामचिष्ये
प्रामचिष्यावहि
प्रामचिष्यामहि