प्र + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचते
प्रमचेते
प्रमचन्ते
मध्यम
प्रमचसे
प्रमचेथे
प्रमचध्वे
उत्तम
प्रमचे
प्रमचावहे
प्रमचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमेचे
प्रमेचाते
प्रमेचिरे
मध्यम
प्रमेचिषे
प्रमेचाथे
प्रमेचिध्वे
उत्तम
प्रमेचे
प्रमेचिवहे
प्रमेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिता
प्रमचितारौ
प्रमचितारः
मध्यम
प्रमचितासे
प्रमचितासाथे
प्रमचिताध्वे
उत्तम
प्रमचिताहे
प्रमचितास्वहे
प्रमचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिष्यते
प्रमचिष्येते
प्रमचिष्यन्ते
मध्यम
प्रमचिष्यसे
प्रमचिष्येथे
प्रमचिष्यध्वे
उत्तम
प्रमचिष्ये
प्रमचिष्यावहे
प्रमचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचताम्
प्रमचेताम्
प्रमचन्ताम्
मध्यम
प्रमचस्व
प्रमचेथाम्
प्रमचध्वम्
उत्तम
प्रमचै
प्रमचावहै
प्रमचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामचत
प्रामचेताम्
प्रामचन्त
मध्यम
प्रामचथाः
प्रामचेथाम्
प्रामचध्वम्
उत्तम
प्रामचे
प्रामचावहि
प्रामचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचेत
प्रमचेयाताम्
प्रमचेरन्
मध्यम
प्रमचेथाः
प्रमचेयाथाम्
प्रमचेध्वम्
उत्तम
प्रमचेय
प्रमचेवहि
प्रमचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमचिषीष्ट
प्रमचिषीयास्ताम्
प्रमचिषीरन्
मध्यम
प्रमचिषीष्ठाः
प्रमचिषीयास्थाम्
प्रमचिषीध्वम्
उत्तम
प्रमचिषीय
प्रमचिषीवहि
प्रमचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामचिष्ट
प्रामचिषाताम्
प्रामचिषत
मध्यम
प्रामचिष्ठाः
प्रामचिषाथाम्
प्रामचिढ्वम्
उत्तम
प्रामचिषि
प्रामचिष्वहि
प्रामचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामचिष्यत
प्रामचिष्येताम्
प्रामचिष्यन्त
मध्यम
प्रामचिष्यथाः
प्रामचिष्येथाम्
प्रामचिष्यध्वम्
उत्तम
प्रामचिष्ये
प्रामचिष्यावहि
प्रामचिष्यामहि