प्र + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दति
प्रभिन्दतः
प्रभिन्दन्ति
मध्यम
प्रभिन्दसि
प्रभिन्दथः
प्रभिन्दथ
उत्तम
प्रभिन्दामि
प्रभिन्दावः
प्रभिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबिभिन्द
प्रबिभिन्दतुः
प्रबिभिन्दुः
मध्यम
प्रबिभिन्दिथ
प्रबिभिन्दथुः
प्रबिभिन्द
उत्तम
प्रबिभिन्द
प्रबिभिन्दिव
प्रबिभिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दिता
प्रभिन्दितारौ
प्रभिन्दितारः
मध्यम
प्रभिन्दितासि
प्रभिन्दितास्थः
प्रभिन्दितास्थ
उत्तम
प्रभिन्दितास्मि
प्रभिन्दितास्वः
प्रभिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दिष्यति
प्रभिन्दिष्यतः
प्रभिन्दिष्यन्ति
मध्यम
प्रभिन्दिष्यसि
प्रभिन्दिष्यथः
प्रभिन्दिष्यथ
उत्तम
प्रभिन्दिष्यामि
प्रभिन्दिष्यावः
प्रभिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्दतु
प्रभिन्दताम्
प्रभिन्दन्तु
मध्यम
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्द
प्रभिन्दतम्
प्रभिन्दत
उत्तम
प्रभिन्दानि
प्रभिन्दाव
प्रभिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्दत् / प्राभिन्दद्
प्राभिन्दताम्
प्राभिन्दन्
मध्यम
प्राभिन्दः
प्राभिन्दतम्
प्राभिन्दत
उत्तम
प्राभिन्दम्
प्राभिन्दाव
प्राभिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्देत् / प्रभिन्देद्
प्रभिन्देताम्
प्रभिन्देयुः
मध्यम
प्रभिन्देः
प्रभिन्देतम्
प्रभिन्देत
उत्तम
प्रभिन्देयम्
प्रभिन्देव
प्रभिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभिन्द्यात् / प्रभिन्द्याद्
प्रभिन्द्यास्ताम्
प्रभिन्द्यासुः
मध्यम
प्रभिन्द्याः
प्रभिन्द्यास्तम्
प्रभिन्द्यास्त
उत्तम
प्रभिन्द्यासम्
प्रभिन्द्यास्व
प्रभिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्दीत् / प्राभिन्दीद्
प्राभिन्दिष्टाम्
प्राभिन्दिषुः
मध्यम
प्राभिन्दीः
प्राभिन्दिष्टम्
प्राभिन्दिष्ट
उत्तम
प्राभिन्दिषम्
प्राभिन्दिष्व
प्राभिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभिन्दिष्यत् / प्राभिन्दिष्यद्
प्राभिन्दिष्यताम्
प्राभिन्दिष्यन्
मध्यम
प्राभिन्दिष्यः
प्राभिन्दिष्यतम्
प्राभिन्दिष्यत
उत्तम
प्राभिन्दिष्यम्
प्राभिन्दिष्याव
प्राभिन्दिष्याम