प्र + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्दतु
प्रभिन्दताम्
प्रभिन्दन्तु
मध्यम
प्रभिन्दतात् / प्रभिन्दताद् / प्रभिन्द
प्रभिन्दतम्
प्रभिन्दत
उत्तम
प्रभिन्दानि
प्रभिन्दाव
प्रभिन्दाम