प्र + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्राभिन्दिष्यत् / प्राभिन्दिष्यद्
प्राभिन्दिष्यताम्
प्राभिन्दिष्यन्
मध्यम
प्राभिन्दिष्यः
प्राभिन्दिष्यतम्
प्राभिन्दिष्यत
उत्तम
प्राभिन्दिष्यम्
प्राभिन्दिष्याव
प्राभिन्दिष्याम