प्र + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रभिन्दिता
प्रभिन्दितारौ
प्रभिन्दितारः
मध्यम
प्रभिन्दितासि
प्रभिन्दितास्थः
प्रभिन्दितास्थ
उत्तम
प्रभिन्दितास्मि
प्रभिन्दितास्वः
प्रभिन्दितास्मः