प्र + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्कति
प्रबुक्कतः
प्रबुक्कन्ति
मध्यम
प्रबुक्कसि
प्रबुक्कथः
प्रबुक्कथ
उत्तम
प्रबुक्कामि
प्रबुक्कावः
प्रबुक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुबुक्क
प्रबुबुक्कतुः
प्रबुबुक्कुः
मध्यम
प्रबुबुक्किथ
प्रबुबुक्कथुः
प्रबुबुक्क
उत्तम
प्रबुबुक्क
प्रबुबुक्किव
प्रबुबुक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्किता
प्रबुक्कितारौ
प्रबुक्कितारः
मध्यम
प्रबुक्कितासि
प्रबुक्कितास्थः
प्रबुक्कितास्थ
उत्तम
प्रबुक्कितास्मि
प्रबुक्कितास्वः
प्रबुक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्किष्यति
प्रबुक्किष्यतः
प्रबुक्किष्यन्ति
मध्यम
प्रबुक्किष्यसि
प्रबुक्किष्यथः
प्रबुक्किष्यथ
उत्तम
प्रबुक्किष्यामि
प्रबुक्किष्यावः
प्रबुक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्कतात् / प्रबुक्कताद् / प्रबुक्कतु
प्रबुक्कताम्
प्रबुक्कन्तु
मध्यम
प्रबुक्कतात् / प्रबुक्कताद् / प्रबुक्क
प्रबुक्कतम्
प्रबुक्कत
उत्तम
प्रबुक्काणि
प्रबुक्काव
प्रबुक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्कत् / प्राबुक्कद्
प्राबुक्कताम्
प्राबुक्कन्
मध्यम
प्राबुक्कः
प्राबुक्कतम्
प्राबुक्कत
उत्तम
प्राबुक्कम्
प्राबुक्काव
प्राबुक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्केत् / प्रबुक्केद्
प्रबुक्केताम्
प्रबुक्केयुः
मध्यम
प्रबुक्केः
प्रबुक्केतम्
प्रबुक्केत
उत्तम
प्रबुक्केयम्
प्रबुक्केव
प्रबुक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबुक्क्यात् / प्रबुक्क्याद्
प्रबुक्क्यास्ताम्
प्रबुक्क्यासुः
मध्यम
प्रबुक्क्याः
प्रबुक्क्यास्तम्
प्रबुक्क्यास्त
उत्तम
प्रबुक्क्यासम्
प्रबुक्क्यास्व
प्रबुक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्कीत् / प्राबुक्कीद्
प्राबुक्किष्टाम्
प्राबुक्किषुः
मध्यम
प्राबुक्कीः
प्राबुक्किष्टम्
प्राबुक्किष्ट
उत्तम
प्राबुक्किषम्
प्राबुक्किष्व
प्राबुक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राबुक्किष्यत् / प्राबुक्किष्यद्
प्राबुक्किष्यताम्
प्राबुक्किष्यन्
मध्यम
प्राबुक्किष्यः
प्राबुक्किष्यतम्
प्राबुक्किष्यत
उत्तम
प्राबुक्किष्यम्
प्राबुक्किष्याव
प्राबुक्किष्याम