प्र + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रबुक्क्यात् / प्रबुक्क्याद्
प्रबुक्क्यास्ताम्
प्रबुक्क्यासुः
मध्यम
प्रबुक्क्याः
प्रबुक्क्यास्तम्
प्रबुक्क्यास्त
उत्तम
प्रबुक्क्यासम्
प्रबुक्क्यास्व
प्रबुक्क्यास्म