प्र + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दति
प्रखर्दतः
प्रखर्दन्ति
मध्यम
प्रखर्दसि
प्रखर्दथः
प्रखर्दथ
उत्तम
प्रखर्दामि
प्रखर्दावः
प्रखर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचखर्द
प्रचखर्दतुः
प्रचखर्दुः
मध्यम
प्रचखर्दिथ
प्रचखर्दथुः
प्रचखर्द
उत्तम
प्रचखर्द
प्रचखर्दिव
प्रचखर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दिता
प्रखर्दितारौ
प्रखर्दितारः
मध्यम
प्रखर्दितासि
प्रखर्दितास्थः
प्रखर्दितास्थ
उत्तम
प्रखर्दितास्मि
प्रखर्दितास्वः
प्रखर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दिष्यति
प्रखर्दिष्यतः
प्रखर्दिष्यन्ति
मध्यम
प्रखर्दिष्यसि
प्रखर्दिष्यथः
प्रखर्दिष्यथ
उत्तम
प्रखर्दिष्यामि
प्रखर्दिष्यावः
प्रखर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्दतात् / प्रखर्दताद् / प्रखर्दतु
प्रखर्दताम्
प्रखर्दन्तु
मध्यम
प्रखर्दतात् / प्रखर्दताद् / प्रखर्द
प्रखर्दतम्
प्रखर्दत
उत्तम
प्रखर्दानि
प्रखर्दाव
प्रखर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्दत् / प्राखर्दद्
प्राखर्दताम्
प्राखर्दन्
मध्यम
प्राखर्दः
प्राखर्दतम्
प्राखर्दत
उत्तम
प्राखर्दम्
प्राखर्दाव
प्राखर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्देत् / प्रखर्देद्
प्रखर्देताम्
प्रखर्देयुः
मध्यम
प्रखर्देः
प्रखर्देतम्
प्रखर्देत
उत्तम
प्रखर्देयम्
प्रखर्देव
प्रखर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रखर्द्यात् / प्रखर्द्याद्
प्रखर्द्यास्ताम्
प्रखर्द्यासुः
मध्यम
प्रखर्द्याः
प्रखर्द्यास्तम्
प्रखर्द्यास्त
उत्तम
प्रखर्द्यासम्
प्रखर्द्यास्व
प्रखर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्दीत् / प्राखर्दीद्
प्राखर्दिष्टाम्
प्राखर्दिषुः
मध्यम
प्राखर्दीः
प्राखर्दिष्टम्
प्राखर्दिष्ट
उत्तम
प्राखर्दिषम्
प्राखर्दिष्व
प्राखर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राखर्दिष्यत् / प्राखर्दिष्यद्
प्राखर्दिष्यताम्
प्राखर्दिष्यन्
मध्यम
प्राखर्दिष्यः
प्राखर्दिष्यतम्
प्राखर्दिष्यत
उत्तम
प्राखर्दिष्यम्
प्राखर्दिष्याव
प्राखर्दिष्याम