प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रैणिषीष्ट
प्रैणिषीयास्ताम्
प्रैणिषीरन्
मध्यम
प्रैणिषीष्ठाः
प्रैणिषीयास्थाम्
प्रैणिषीध्वम्
उत्तम
प्रैणिषीय
प्रैणिषीवहि
प्रैणिषीमहि