प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रैणेत् / प्रैणेद्
प्रैणेताम्
प्रैणेयुः
मध्यम
प्रैणेः
प्रैणेतम्
प्रैणेत
उत्तम
प्रैणेयम्
प्रैणेव
प्रैणेम