प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रैणतात् / प्रैणताद् / प्रैणतु
प्रैणताम्
प्रैणन्तु
मध्यम
प्रैणतात् / प्रैणताद् / प्रैण
प्रैणतम्
प्रैणत
उत्तम
प्रैणानि
प्रैणाव
प्रैणाम