प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रैणिता
प्रैणितारौ
प्रैणितारः
मध्यम
प्रैणितासि
प्रैणितास्थः
प्रैणितास्थ
उत्तम
प्रैणितास्मि
प्रैणितास्वः
प्रैणितास्मः