प्रैण् धातुरूपाणि - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पिप्रैण
पिप्रैणतुः
पिप्रैणुः
मध्यम
पिप्रैणिथ
पिप्रैणथुः
पिप्रैण
उत्तम
पिप्रैण
पिप्रैणिव
पिप्रैणिम